Saptamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तमः सर्गः

saptamaḥ sargaḥ



nanda-vilāpa



liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat|

bhāryāgataireva manovitarkairjehrīyamāṇo na nananda nandaḥ||1||



sa puṣpamāsasya ca puṣpalakṣmyā sarvābhisāreṇa ca puṣpaketoḥ|

yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma||2||



sthitaḥ saḥ dīnaḥ sahakāravīthyāmālīnasaṃmūrcchitaṣaṭpadāyām|

bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa||3||



sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam|

dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ||4||



śokasya hartā śaraṇāgatānāṃ śokasya karttā pratigarvitānām|

aśokamālambya sa jātaśokaḥ priyāṃ priyāśokakavanāṃ śuśoca||5||



priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm|

sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām||6||



puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṃ śikhare niviṣṭām|

saṃkalpayāmāsa śikhāṃ priyāyāḥ śuklāṃśuke'ṭṭālapāśritāyāḥ||7||



latāṃ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām|

niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti||8||



puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgairiva hemagarbhaiḥ|

kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra||9||



gandhaṃ vamanto'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ|

tasyānyacittasya śugātmakasya ghrāṇaṃ na janhurhṛdayaṃ pratepuḥ||10||



saṃraktakaṇṭhaiśca vinīlakaṇṭhaistuṣṭaiḥ prahṛṣṭairapi cānyapuṣṭaiḥ|

lelihyamānaiśca madhu dvirephaiḥ svanadvanaṃ tasya mano nunoda||11||



sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena|

kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat||12||



adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca|

tyaktvā priyāmaśrumukhīṃ tapo ye cerūścariṣyanti caranti caiva||13||



tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā|

yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam||14||



chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca|

jñānācca raukṣyācca vinā vimoktuṃ na śakyate snehamayastu pāśaḥ||15||



jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako'smi|

kāmātmakaścāsmi guruśca buddhaḥ sthito'ntare cakragaterivāsmi||16||



ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dviguruṇānuśiṣṭaḥ|

sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ||17||



adyāpi tanme hṛdi vartate ca yaddarpaṇe vyākulite mayā sā|

kṛtānutakrodhakamabravīnmāṃ kathaṃkṛto'sīti śaṭhaṃ hasantī||18||



yathaiṣyanāśyānaviśeṣakāyāṃ mayīti yanmāmavadacca sāśru|

pāriplavākṣeṇa mukhena bālā tanme vaco'dyāpi mano ruṇaddhi||19||



buddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ|

saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ||20||



puṃskokilānāmavicintya ghoṣaṃ vasantalakṣmyāmavicārya cakṣuḥ|

śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ||21||



asmai namo'stu sthiraniścayāya nivṛttakautūhalavismayāya|

śāntātmane'ntargatamānāsāya caṅkramyamāṇāya nirutsukāya||22||



nirīkṣamāṇasya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam|

kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte||23||



bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ|

jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ||24||



kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve madhavānahalyām|

sattvena sargeṇa ca tena hīnaḥ strinirjitaḥ kiṃ bata mānuṣo'ham||25||



sūryaḥ saraṇyūṃ prati jātarāgastatprītaye taṣṭa iti śrutaṃ naḥ|

ratamaśvabhūto'śvavadhūṃ sametya yato'śvinau tau janayāṃbabhūva||26||



strīkāraṇaṃ vairaviśaktabuddhyorvaivasvatāgnyoścalitātmadhṛtyoḥ|

bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ||27||



bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ|

yasyāṃ vivaśvāniva bhūjalādaḥ sutaḥ prasūto'sya kapiñjalādaḥ||28||



parāśaraḥ śāpaśarastatharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim|

suto'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakarttā||29||



dvaipāyano dharmaparāyaṇaśca reme samaṃ kāśiṣu veśyavadhvā|

yayā hato'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ||30||



tathāṅgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve|

sārasvato yatra suto'sya jajñe naṣṭasya vedasya punaḥpravaktā||31||



tathā nṛparṣerdilīpasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ|

sruvaṃ gṛhītvā sravadātmatejaścikṣepa vahrāvasito yato'bhūt||32||



tathā'ṅgado'ntaṃ tapaso'pi gatvā kāmābhibhūto yamunāmagacchat|

dhīmattaraṃ yatra rathītaraṃ sa sāraṅgajuṣṭaṃ janayāmbabhūva||33||



niśāmya śāntāṃ naradevakanyāṃ vane'pi śānte'pi ca vartamānaḥ|

cacāla dhairyānmuniṛṣyaśrṛṅgaḥ śailo mahīkampa ivoccaśrṛṅgaḥ||34||



brahmarṣibhāvārthamapāsya rājyaṃ bheje vanaṃ yo viṣayeṣvanāsthaḥ|

sa gādhijaścāpahṛto ghṛtācyā samā daśaikaṃ divasaṃ viveda||35||



tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrccha|

yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tāmapratigṛhyamāṇaḥ||36||



pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām|

saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa||37||



naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ|

tathorvaśīmapsarasaṃ vicintya rājarṣirunmādamagacchadaiḍaḥ||38||



rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ|

pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne||39||



nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṃgājale'naṅgaparītacetāḥ|

janhuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ||40||



nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ|

kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ||41||



hṛtāṃ ca saunandakinānu'śocan prāptāmivorvīṃ striyamurvaśīṃ tām|

sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā||42||



bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ|

balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ||43||



svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ|

avāpa bhīṣmāt samavetya mṛtyuṃ na tadgataṃ manmathamutsasarja||44||



śaptaśca pāṇḍurmadanena nūnaṃ strīsaṃgame mṛtyumavāpsyasīti|

jagāma mādrīṃ na maharṣiśāpādasevyasevī vimamarśa mṛtyum||45||



evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ|

dhiyā ca sāreṇa ca durbalaḥ san priyāmapaśyan kimu viklavo'ham||46||



yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam|

na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya||47||



pāṇau kapālamavadhārya vidhāya mauṇḍyaṃ mānaṃ nidhāya vikṛtaṃ paridhāya vāsaḥ|

yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so'sti ca nāsti caiva||48||



yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ|

pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ||49||



na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo'pi hi me vicāraḥ|

so'pi praṇaśyati vicintya nṛpapravīrāstānye tapovanamapāsya gṛhāṇyatīyuḥ||50||



śālbādhipo hi sasuto'pi tathāmbarīṣo rāmo'ndha eva sa ca sāṃskṛtirantidevaḥ|

cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ||51||



tasmād bhikṣārthaṃ mama gururito yāvadeva prayāt-

styaktvā kāṣāyaṃ gṛhamahamitastāvadeva prayāsye|

pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhe-

rnāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ||52||



saundarananda mahākāvye "nanda-vilāpa" nāma saptama sarga samāpta|